A 489-45 Hariharastuti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/45
Title: Hariharastuti
Dimensions: 23.1 x 12.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/341
Remarks:


Reel No. A 489-45

Inventory No.: 23243

Reel No.: A 489/45

Title Hariharastuti

Remarks ascribed to the Harivaṃśapurāṇa

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 23.1 x 12.9 cm

Folios 5

Lines per Folio 9–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ha. stu. and in the lower right-hand margin on the top of word rāma

Illustrations

Date of Copying SAM 1894

King

Place of Deposit NAK

Accession No. 2/341

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || oṃ namo hariharābhyāṃ || ||

tataḥ kṛṣṇaś ca rudraś ca pariṣvajya parasparaṃ

parāṃ prītim upāgamya saṃgrāmād apacakratuḥ || 1 || (fol. 1v1–2)

End

rākṣasāś ca piśācāś ca bhūtāni vividhāni ca ||

śākinī ḍākinī caiva pretanāgabhayāvahāḥ || 43 ||

bhayaṃ tatra na jāyeta ya .. yaṃ paṭhyate stavaḥ ||

hariharastotranāmāni prabhāte cāpi paṭhyate || 44 ||

prāpnoti ciṃtitā kāṃāṃ rājñāṃ bhavati vallabhaḥ ||

yatra yatra prakurvvīta yatrāyaṃ paṭhyate stavaḥ || 45 ||

gokāṃcanapradānāni bhūmivastratilāni ca ||

annaṃ jalaṃ pradāna (!) tu tatphalaṃ prabhaveṣu ca || 46 ||

saṃvatsarakṛtaṃ pāpaṃ mucyate nātra saṃśayaḥ || || (exp. 6, 3–8)

Colophon

īti(!) śrīmahābhārate khilekhu(!) harivaṃśe hariharāstutiḥ saṃpūrṇam || ||

samvat 1894 sāla miti jeṣṭha sudi 3 roja 2 kā dinamā saṃpūrṇaṃ śubham (exp. 6, 8–10)

Microfilm Details

Reel No. A 489/45

Date of Filming 28-02-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 26-05-2009

Bibliography